Declension table of ?śabdamūla

Deva

NeuterSingularDualPlural
Nominativeśabdamūlam śabdamūle śabdamūlāni
Vocativeśabdamūla śabdamūle śabdamūlāni
Accusativeśabdamūlam śabdamūle śabdamūlāni
Instrumentalśabdamūlena śabdamūlābhyām śabdamūlaiḥ
Dativeśabdamūlāya śabdamūlābhyām śabdamūlebhyaḥ
Ablativeśabdamūlāt śabdamūlābhyām śabdamūlebhyaḥ
Genitiveśabdamūlasya śabdamūlayoḥ śabdamūlānām
Locativeśabdamūle śabdamūlayoḥ śabdamūleṣu

Compound śabdamūla -

Adverb -śabdamūlam -śabdamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria