Declension table of ?śabdamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeśabdamīmāṃsā śabdamīmāṃse śabdamīmāṃsāḥ
Vocativeśabdamīmāṃse śabdamīmāṃse śabdamīmāṃsāḥ
Accusativeśabdamīmāṃsām śabdamīmāṃse śabdamīmāṃsāḥ
Instrumentalśabdamīmāṃsayā śabdamīmāṃsābhyām śabdamīmāṃsābhiḥ
Dativeśabdamīmāṃsāyai śabdamīmāṃsābhyām śabdamīmāṃsābhyaḥ
Ablativeśabdamīmāṃsāyāḥ śabdamīmāṃsābhyām śabdamīmāṃsābhyaḥ
Genitiveśabdamīmāṃsāyāḥ śabdamīmāṃsayoḥ śabdamīmāṃsānām
Locativeśabdamīmāṃsāyām śabdamīmāṃsayoḥ śabdamīmāṃsāsu

Adverb -śabdamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria