Declension table of ?śabdamātra

Deva

NeuterSingularDualPlural
Nominativeśabdamātram śabdamātre śabdamātrāṇi
Vocativeśabdamātra śabdamātre śabdamātrāṇi
Accusativeśabdamātram śabdamātre śabdamātrāṇi
Instrumentalśabdamātreṇa śabdamātrābhyām śabdamātraiḥ
Dativeśabdamātrāya śabdamātrābhyām śabdamātrebhyaḥ
Ablativeśabdamātrāt śabdamātrābhyām śabdamātrebhyaḥ
Genitiveśabdamātrasya śabdamātrayoḥ śabdamātrāṇām
Locativeśabdamātre śabdamātrayoḥ śabdamātreṣu

Compound śabdamātra -

Adverb -śabdamātram -śabdamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria