Declension table of ?śabdamālā

Deva

FeminineSingularDualPlural
Nominativeśabdamālā śabdamāle śabdamālāḥ
Vocativeśabdamāle śabdamāle śabdamālāḥ
Accusativeśabdamālām śabdamāle śabdamālāḥ
Instrumentalśabdamālayā śabdamālābhyām śabdamālābhiḥ
Dativeśabdamālāyai śabdamālābhyām śabdamālābhyaḥ
Ablativeśabdamālāyāḥ śabdamālābhyām śabdamālābhyaḥ
Genitiveśabdamālāyāḥ śabdamālayoḥ śabdamālānām
Locativeśabdamālāyām śabdamālayoḥ śabdamālāsu

Adverb -śabdamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria