Declension table of ?śabdalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśabdalakṣaṇam śabdalakṣaṇe śabdalakṣaṇāni
Vocativeśabdalakṣaṇa śabdalakṣaṇe śabdalakṣaṇāni
Accusativeśabdalakṣaṇam śabdalakṣaṇe śabdalakṣaṇāni
Instrumentalśabdalakṣaṇena śabdalakṣaṇābhyām śabdalakṣaṇaiḥ
Dativeśabdalakṣaṇāya śabdalakṣaṇābhyām śabdalakṣaṇebhyaḥ
Ablativeśabdalakṣaṇāt śabdalakṣaṇābhyām śabdalakṣaṇebhyaḥ
Genitiveśabdalakṣaṇasya śabdalakṣaṇayoḥ śabdalakṣaṇānām
Locativeśabdalakṣaṇe śabdalakṣaṇayoḥ śabdalakṣaṇeṣu

Compound śabdalakṣaṇa -

Adverb -śabdalakṣaṇam -śabdalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria