Declension table of ?śabdakhaṇḍavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśabdakhaṇḍavyākhyā śabdakhaṇḍavyākhye śabdakhaṇḍavyākhyāḥ
Vocativeśabdakhaṇḍavyākhye śabdakhaṇḍavyākhye śabdakhaṇḍavyākhyāḥ
Accusativeśabdakhaṇḍavyākhyām śabdakhaṇḍavyākhye śabdakhaṇḍavyākhyāḥ
Instrumentalśabdakhaṇḍavyākhyayā śabdakhaṇḍavyākhyābhyām śabdakhaṇḍavyākhyābhiḥ
Dativeśabdakhaṇḍavyākhyāyai śabdakhaṇḍavyākhyābhyām śabdakhaṇḍavyākhyābhyaḥ
Ablativeśabdakhaṇḍavyākhyāyāḥ śabdakhaṇḍavyākhyābhyām śabdakhaṇḍavyākhyābhyaḥ
Genitiveśabdakhaṇḍavyākhyāyāḥ śabdakhaṇḍavyākhyayoḥ śabdakhaṇḍavyākhyānām
Locativeśabdakhaṇḍavyākhyāyām śabdakhaṇḍavyākhyayoḥ śabdakhaṇḍavyākhyāsu

Adverb -śabdakhaṇḍavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria