Declension table of ?śabdaja

Deva

MasculineSingularDualPlural
Nominativeśabdajaḥ śabdajau śabdajāḥ
Vocativeśabdaja śabdajau śabdajāḥ
Accusativeśabdajam śabdajau śabdajān
Instrumentalśabdajena śabdajābhyām śabdajaiḥ śabdajebhiḥ
Dativeśabdajāya śabdajābhyām śabdajebhyaḥ
Ablativeśabdajāt śabdajābhyām śabdajebhyaḥ
Genitiveśabdajasya śabdajayoḥ śabdajānām
Locativeśabdaje śabdajayoḥ śabdajeṣu

Compound śabdaja -

Adverb -śabdajam -śabdajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria