Declension table of ?śabdaghoṣā

Deva

FeminineSingularDualPlural
Nominativeśabdaghoṣā śabdaghoṣe śabdaghoṣāḥ
Vocativeśabdaghoṣe śabdaghoṣe śabdaghoṣāḥ
Accusativeśabdaghoṣām śabdaghoṣe śabdaghoṣāḥ
Instrumentalśabdaghoṣayā śabdaghoṣābhyām śabdaghoṣābhiḥ
Dativeśabdaghoṣāyai śabdaghoṣābhyām śabdaghoṣābhyaḥ
Ablativeśabdaghoṣāyāḥ śabdaghoṣābhyām śabdaghoṣābhyaḥ
Genitiveśabdaghoṣāyāḥ śabdaghoṣayoḥ śabdaghoṣāṇām
Locativeśabdaghoṣāyām śabdaghoṣayoḥ śabdaghoṣāsu

Adverb -śabdaghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria