Declension table of ?śabdagati

Deva

FeminineSingularDualPlural
Nominativeśabdagatiḥ śabdagatī śabdagatayaḥ
Vocativeśabdagate śabdagatī śabdagatayaḥ
Accusativeśabdagatim śabdagatī śabdagatīḥ
Instrumentalśabdagatyā śabdagatibhyām śabdagatibhiḥ
Dativeśabdagatyai śabdagataye śabdagatibhyām śabdagatibhyaḥ
Ablativeśabdagatyāḥ śabdagateḥ śabdagatibhyām śabdagatibhyaḥ
Genitiveśabdagatyāḥ śabdagateḥ śabdagatyoḥ śabdagatīnām
Locativeśabdagatyām śabdagatau śabdagatyoḥ śabdagatiṣu

Compound śabdagati -

Adverb -śabdagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria