Declension table of ?śabdagatā

Deva

FeminineSingularDualPlural
Nominativeśabdagatā śabdagate śabdagatāḥ
Vocativeśabdagate śabdagate śabdagatāḥ
Accusativeśabdagatām śabdagate śabdagatāḥ
Instrumentalśabdagatayā śabdagatābhyām śabdagatābhiḥ
Dativeśabdagatāyai śabdagatābhyām śabdagatābhyaḥ
Ablativeśabdagatāyāḥ śabdagatābhyām śabdagatābhyaḥ
Genitiveśabdagatāyāḥ śabdagatayoḥ śabdagatānām
Locativeśabdagatāyām śabdagatayoḥ śabdagatāsu

Adverb -śabdagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria