Declension table of ?śabdagā

Deva

FeminineSingularDualPlural
Nominativeśabdagā śabdage śabdagāḥ
Vocativeśabdage śabdage śabdagāḥ
Accusativeśabdagām śabdage śabdagāḥ
Instrumentalśabdagayā śabdagābhyām śabdagābhiḥ
Dativeśabdagāyai śabdagābhyām śabdagābhyaḥ
Ablativeśabdagāyāḥ śabdagābhyām śabdagābhyaḥ
Genitiveśabdagāyāḥ śabdagayoḥ śabdagānām
Locativeśabdagāyām śabdagayoḥ śabdagāsu

Adverb -śabdagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria