Declension table of ?śabdacitra

Deva

NeuterSingularDualPlural
Nominativeśabdacitram śabdacitre śabdacitrāṇi
Vocativeśabdacitra śabdacitre śabdacitrāṇi
Accusativeśabdacitram śabdacitre śabdacitrāṇi
Instrumentalśabdacitreṇa śabdacitrābhyām śabdacitraiḥ
Dativeśabdacitrāya śabdacitrābhyām śabdacitrebhyaḥ
Ablativeśabdacitrāt śabdacitrābhyām śabdacitrebhyaḥ
Genitiveśabdacitrasya śabdacitrayoḥ śabdacitrāṇām
Locativeśabdacitre śabdacitrayoḥ śabdacitreṣu

Compound śabdacitra -

Adverb -śabdacitram -śabdacitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria