Declension table of ?śabdacandrikā

Deva

FeminineSingularDualPlural
Nominativeśabdacandrikā śabdacandrike śabdacandrikāḥ
Vocativeśabdacandrike śabdacandrike śabdacandrikāḥ
Accusativeśabdacandrikām śabdacandrike śabdacandrikāḥ
Instrumentalśabdacandrikayā śabdacandrikābhyām śabdacandrikābhiḥ
Dativeśabdacandrikāyai śabdacandrikābhyām śabdacandrikābhyaḥ
Ablativeśabdacandrikāyāḥ śabdacandrikābhyām śabdacandrikābhyaḥ
Genitiveśabdacandrikāyāḥ śabdacandrikayoḥ śabdacandrikāṇām
Locativeśabdacandrikāyām śabdacandrikayoḥ śabdacandrikāsu

Adverb -śabdacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria