Declension table of ?śabdacālinṛtya

Deva

NeuterSingularDualPlural
Nominativeśabdacālinṛtyam śabdacālinṛtye śabdacālinṛtyāni
Vocativeśabdacālinṛtya śabdacālinṛtye śabdacālinṛtyāni
Accusativeśabdacālinṛtyam śabdacālinṛtye śabdacālinṛtyāni
Instrumentalśabdacālinṛtyena śabdacālinṛtyābhyām śabdacālinṛtyaiḥ
Dativeśabdacālinṛtyāya śabdacālinṛtyābhyām śabdacālinṛtyebhyaḥ
Ablativeśabdacālinṛtyāt śabdacālinṛtyābhyām śabdacālinṛtyebhyaḥ
Genitiveśabdacālinṛtyasya śabdacālinṛtyayoḥ śabdacālinṛtyānām
Locativeśabdacālinṛtye śabdacālinṛtyayoḥ śabdacālinṛtyeṣu

Compound śabdacālinṛtya -

Adverb -śabdacālinṛtyam -śabdacālinṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria