Declension table of ?śabdabrahmamayī

Deva

FeminineSingularDualPlural
Nominativeśabdabrahmamayī śabdabrahmamayyau śabdabrahmamayyaḥ
Vocativeśabdabrahmamayi śabdabrahmamayyau śabdabrahmamayyaḥ
Accusativeśabdabrahmamayīm śabdabrahmamayyau śabdabrahmamayīḥ
Instrumentalśabdabrahmamayyā śabdabrahmamayībhyām śabdabrahmamayībhiḥ
Dativeśabdabrahmamayyai śabdabrahmamayībhyām śabdabrahmamayībhyaḥ
Ablativeśabdabrahmamayyāḥ śabdabrahmamayībhyām śabdabrahmamayībhyaḥ
Genitiveśabdabrahmamayyāḥ śabdabrahmamayyoḥ śabdabrahmamayīṇām
Locativeśabdabrahmamayyām śabdabrahmamayyoḥ śabdabrahmamayīṣu

Compound śabdabrahmamayi - śabdabrahmamayī -

Adverb -śabdabrahmamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria