Declension table of ?śabdabrahmamaya

Deva

NeuterSingularDualPlural
Nominativeśabdabrahmamayam śabdabrahmamaye śabdabrahmamayāṇi
Vocativeśabdabrahmamaya śabdabrahmamaye śabdabrahmamayāṇi
Accusativeśabdabrahmamayam śabdabrahmamaye śabdabrahmamayāṇi
Instrumentalśabdabrahmamayeṇa śabdabrahmamayābhyām śabdabrahmamayaiḥ
Dativeśabdabrahmamayāya śabdabrahmamayābhyām śabdabrahmamayebhyaḥ
Ablativeśabdabrahmamayāt śabdabrahmamayābhyām śabdabrahmamayebhyaḥ
Genitiveśabdabrahmamayasya śabdabrahmamayayoḥ śabdabrahmamayāṇām
Locativeśabdabrahmamaye śabdabrahmamayayoḥ śabdabrahmamayeṣu

Compound śabdabrahmamaya -

Adverb -śabdabrahmamayam -śabdabrahmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria