Declension table of ?śabdabodhaprakāra

Deva

MasculineSingularDualPlural
Nominativeśabdabodhaprakāraḥ śabdabodhaprakārau śabdabodhaprakārāḥ
Vocativeśabdabodhaprakāra śabdabodhaprakārau śabdabodhaprakārāḥ
Accusativeśabdabodhaprakāram śabdabodhaprakārau śabdabodhaprakārān
Instrumentalśabdabodhaprakāreṇa śabdabodhaprakārābhyām śabdabodhaprakāraiḥ śabdabodhaprakārebhiḥ
Dativeśabdabodhaprakārāya śabdabodhaprakārābhyām śabdabodhaprakārebhyaḥ
Ablativeśabdabodhaprakārāt śabdabodhaprakārābhyām śabdabodhaprakārebhyaḥ
Genitiveśabdabodhaprakārasya śabdabodhaprakārayoḥ śabdabodhaprakārāṇām
Locativeśabdabodhaprakāre śabdabodhaprakārayoḥ śabdabodhaprakāreṣu

Compound śabdabodhaprakāra -

Adverb -śabdabodhaprakāram -śabdabodhaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria