Declension table of ?śabdabhedinī

Deva

FeminineSingularDualPlural
Nominativeśabdabhedinī śabdabhedinyau śabdabhedinyaḥ
Vocativeśabdabhedini śabdabhedinyau śabdabhedinyaḥ
Accusativeśabdabhedinīm śabdabhedinyau śabdabhedinīḥ
Instrumentalśabdabhedinyā śabdabhedinībhyām śabdabhedinībhiḥ
Dativeśabdabhedinyai śabdabhedinībhyām śabdabhedinībhyaḥ
Ablativeśabdabhedinyāḥ śabdabhedinībhyām śabdabhedinībhyaḥ
Genitiveśabdabhedinyāḥ śabdabhedinyoḥ śabdabhedinīnām
Locativeśabdabhedinyām śabdabhedinyoḥ śabdabhedinīṣu

Compound śabdabhedini - śabdabhedinī -

Adverb -śabdabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria