Declension table of ?śabdabṛhatī

Deva

FeminineSingularDualPlural
Nominativeśabdabṛhatī śabdabṛhatyau śabdabṛhatyaḥ
Vocativeśabdabṛhati śabdabṛhatyau śabdabṛhatyaḥ
Accusativeśabdabṛhatīm śabdabṛhatyau śabdabṛhatīḥ
Instrumentalśabdabṛhatyā śabdabṛhatībhyām śabdabṛhatībhiḥ
Dativeśabdabṛhatyai śabdabṛhatībhyām śabdabṛhatībhyaḥ
Ablativeśabdabṛhatyāḥ śabdabṛhatībhyām śabdabṛhatībhyaḥ
Genitiveśabdabṛhatyāḥ śabdabṛhatyoḥ śabdabṛhatīnām
Locativeśabdabṛhatyām śabdabṛhatyoḥ śabdabṛhatīṣu

Compound śabdabṛhati - śabdabṛhatī -

Adverb -śabdabṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria