Declension table of ?śabdātīta

Deva

MasculineSingularDualPlural
Nominativeśabdātītaḥ śabdātītau śabdātītāḥ
Vocativeśabdātīta śabdātītau śabdātītāḥ
Accusativeśabdātītam śabdātītau śabdātītān
Instrumentalśabdātītena śabdātītābhyām śabdātītaiḥ śabdātītebhiḥ
Dativeśabdātītāya śabdātītābhyām śabdātītebhyaḥ
Ablativeśabdātītāt śabdātītābhyām śabdātītebhyaḥ
Genitiveśabdātītasya śabdātītayoḥ śabdātītānām
Locativeśabdātīte śabdātītayoḥ śabdātīteṣu

Compound śabdātīta -

Adverb -śabdātītam -śabdātītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria