Declension table of ?śabdārtharatna

Deva

NeuterSingularDualPlural
Nominativeśabdārtharatnam śabdārtharatne śabdārtharatnāni
Vocativeśabdārtharatna śabdārtharatne śabdārtharatnāni
Accusativeśabdārtharatnam śabdārtharatne śabdārtharatnāni
Instrumentalśabdārtharatnena śabdārtharatnābhyām śabdārtharatnaiḥ
Dativeśabdārtharatnāya śabdārtharatnābhyām śabdārtharatnebhyaḥ
Ablativeśabdārtharatnāt śabdārtharatnābhyām śabdārtharatnebhyaḥ
Genitiveśabdārtharatnasya śabdārtharatnayoḥ śabdārtharatnānām
Locativeśabdārtharatne śabdārtharatnayoḥ śabdārtharatneṣu

Compound śabdārtharatna -

Adverb -śabdārtharatnam -śabdārtharatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria