Declension table of ?śabdārthacandrikoddhāra

Deva

MasculineSingularDualPlural
Nominativeśabdārthacandrikoddhāraḥ śabdārthacandrikoddhārau śabdārthacandrikoddhārāḥ
Vocativeśabdārthacandrikoddhāra śabdārthacandrikoddhārau śabdārthacandrikoddhārāḥ
Accusativeśabdārthacandrikoddhāram śabdārthacandrikoddhārau śabdārthacandrikoddhārān
Instrumentalśabdārthacandrikoddhāreṇa śabdārthacandrikoddhārābhyām śabdārthacandrikoddhāraiḥ śabdārthacandrikoddhārebhiḥ
Dativeśabdārthacandrikoddhārāya śabdārthacandrikoddhārābhyām śabdārthacandrikoddhārebhyaḥ
Ablativeśabdārthacandrikoddhārāt śabdārthacandrikoddhārābhyām śabdārthacandrikoddhārebhyaḥ
Genitiveśabdārthacandrikoddhārasya śabdārthacandrikoddhārayoḥ śabdārthacandrikoddhārāṇām
Locativeśabdārthacandrikoddhāre śabdārthacandrikoddhārayoḥ śabdārthacandrikoddhāreṣu

Compound śabdārthacandrikoddhāra -

Adverb -śabdārthacandrikoddhāram -śabdārthacandrikoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria