Declension table of ?śabdārthārambhaṇa

Deva

NeuterSingularDualPlural
Nominativeśabdārthārambhaṇam śabdārthārambhaṇe śabdārthārambhaṇāni
Vocativeśabdārthārambhaṇa śabdārthārambhaṇe śabdārthārambhaṇāni
Accusativeśabdārthārambhaṇam śabdārthārambhaṇe śabdārthārambhaṇāni
Instrumentalśabdārthārambhaṇena śabdārthārambhaṇābhyām śabdārthārambhaṇaiḥ
Dativeśabdārthārambhaṇāya śabdārthārambhaṇābhyām śabdārthārambhaṇebhyaḥ
Ablativeśabdārthārambhaṇāt śabdārthārambhaṇābhyām śabdārthārambhaṇebhyaḥ
Genitiveśabdārthārambhaṇasya śabdārthārambhaṇayoḥ śabdārthārambhaṇānām
Locativeśabdārthārambhaṇe śabdārthārambhaṇayoḥ śabdārthārambhaṇeṣu

Compound śabdārthārambhaṇa -

Adverb -śabdārthārambhaṇam -śabdārthārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria