Declension table of ?śabdārṇavasudhānidhi

Deva

MasculineSingularDualPlural
Nominativeśabdārṇavasudhānidhiḥ śabdārṇavasudhānidhī śabdārṇavasudhānidhayaḥ
Vocativeśabdārṇavasudhānidhe śabdārṇavasudhānidhī śabdārṇavasudhānidhayaḥ
Accusativeśabdārṇavasudhānidhim śabdārṇavasudhānidhī śabdārṇavasudhānidhīn
Instrumentalśabdārṇavasudhānidhinā śabdārṇavasudhānidhibhyām śabdārṇavasudhānidhibhiḥ
Dativeśabdārṇavasudhānidhaye śabdārṇavasudhānidhibhyām śabdārṇavasudhānidhibhyaḥ
Ablativeśabdārṇavasudhānidheḥ śabdārṇavasudhānidhibhyām śabdārṇavasudhānidhibhyaḥ
Genitiveśabdārṇavasudhānidheḥ śabdārṇavasudhānidhyoḥ śabdārṇavasudhānidhīnām
Locativeśabdārṇavasudhānidhau śabdārṇavasudhānidhyoḥ śabdārṇavasudhānidhiṣu

Compound śabdārṇavasudhānidhi -

Adverb -śabdārṇavasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria