Declension table of ?śabdānukaraṇa

Deva

MasculineSingularDualPlural
Nominativeśabdānukaraṇaḥ śabdānukaraṇau śabdānukaraṇāḥ
Vocativeśabdānukaraṇa śabdānukaraṇau śabdānukaraṇāḥ
Accusativeśabdānukaraṇam śabdānukaraṇau śabdānukaraṇān
Instrumentalśabdānukaraṇena śabdānukaraṇābhyām śabdānukaraṇaiḥ śabdānukaraṇebhiḥ
Dativeśabdānukaraṇāya śabdānukaraṇābhyām śabdānukaraṇebhyaḥ
Ablativeśabdānukaraṇāt śabdānukaraṇābhyām śabdānukaraṇebhyaḥ
Genitiveśabdānukaraṇasya śabdānukaraṇayoḥ śabdānukaraṇānām
Locativeśabdānukaraṇe śabdānukaraṇayoḥ śabdānukaraṇeṣu

Compound śabdānukaraṇa -

Adverb -śabdānukaraṇam -śabdānukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria