Declension table of ?śabdāntarapāda

Deva

MasculineSingularDualPlural
Nominativeśabdāntarapādaḥ śabdāntarapādau śabdāntarapādāḥ
Vocativeśabdāntarapāda śabdāntarapādau śabdāntarapādāḥ
Accusativeśabdāntarapādam śabdāntarapādau śabdāntarapādān
Instrumentalśabdāntarapādena śabdāntarapādābhyām śabdāntarapādaiḥ śabdāntarapādebhiḥ
Dativeśabdāntarapādāya śabdāntarapādābhyām śabdāntarapādebhyaḥ
Ablativeśabdāntarapādāt śabdāntarapādābhyām śabdāntarapādebhyaḥ
Genitiveśabdāntarapādasya śabdāntarapādayoḥ śabdāntarapādānām
Locativeśabdāntarapāde śabdāntarapādayoḥ śabdāntarapādeṣu

Compound śabdāntarapāda -

Adverb -śabdāntarapādam -śabdāntarapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria