Declension table of ?śabdākhyeya

Deva

NeuterSingularDualPlural
Nominativeśabdākhyeyam śabdākhyeye śabdākhyeyāni
Vocativeśabdākhyeya śabdākhyeye śabdākhyeyāni
Accusativeśabdākhyeyam śabdākhyeye śabdākhyeyāni
Instrumentalśabdākhyeyena śabdākhyeyābhyām śabdākhyeyaiḥ
Dativeśabdākhyeyāya śabdākhyeyābhyām śabdākhyeyebhyaḥ
Ablativeśabdākhyeyāt śabdākhyeyābhyām śabdākhyeyebhyaḥ
Genitiveśabdākhyeyasya śabdākhyeyayoḥ śabdākhyeyānām
Locativeśabdākhyeye śabdākhyeyayoḥ śabdākhyeyeṣu

Compound śabdākhyeya -

Adverb -śabdākhyeyam -śabdākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria