Declension table of ?śabdākhyeya

Deva

MasculineSingularDualPlural
Nominativeśabdākhyeyaḥ śabdākhyeyau śabdākhyeyāḥ
Vocativeśabdākhyeya śabdākhyeyau śabdākhyeyāḥ
Accusativeśabdākhyeyam śabdākhyeyau śabdākhyeyān
Instrumentalśabdākhyeyena śabdākhyeyābhyām śabdākhyeyaiḥ śabdākhyeyebhiḥ
Dativeśabdākhyeyāya śabdākhyeyābhyām śabdākhyeyebhyaḥ
Ablativeśabdākhyeyāt śabdākhyeyābhyām śabdākhyeyebhyaḥ
Genitiveśabdākhyeyasya śabdākhyeyayoḥ śabdākhyeyānām
Locativeśabdākhyeye śabdākhyeyayoḥ śabdākhyeyeṣu

Compound śabdākhyeya -

Adverb -śabdākhyeyam -śabdākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria