Declension table of ?śabdādimat

Deva

NeuterSingularDualPlural
Nominativeśabdādimat śabdādimantī śabdādimatī śabdādimanti
Vocativeśabdādimat śabdādimantī śabdādimatī śabdādimanti
Accusativeśabdādimat śabdādimantī śabdādimatī śabdādimanti
Instrumentalśabdādimatā śabdādimadbhyām śabdādimadbhiḥ
Dativeśabdādimate śabdādimadbhyām śabdādimadbhyaḥ
Ablativeśabdādimataḥ śabdādimadbhyām śabdādimadbhyaḥ
Genitiveśabdādimataḥ śabdādimatoḥ śabdādimatām
Locativeśabdādimati śabdādimatoḥ śabdādimatsu

Adverb -śabdādimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria