Declension table of ?śabdādhikāra

Deva

MasculineSingularDualPlural
Nominativeśabdādhikāraḥ śabdādhikārau śabdādhikārāḥ
Vocativeśabdādhikāra śabdādhikārau śabdādhikārāḥ
Accusativeśabdādhikāram śabdādhikārau śabdādhikārān
Instrumentalśabdādhikāreṇa śabdādhikārābhyām śabdādhikāraiḥ śabdādhikārebhiḥ
Dativeśabdādhikārāya śabdādhikārābhyām śabdādhikārebhyaḥ
Ablativeśabdādhikārāt śabdādhikārābhyām śabdādhikārebhyaḥ
Genitiveśabdādhikārasya śabdādhikārayoḥ śabdādhikārāṇām
Locativeśabdādhikāre śabdādhikārayoḥ śabdādhikāreṣu

Compound śabdādhikāra -

Adverb -śabdādhikāram -śabdādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria