Declension table of ?śabdābhivaha

Deva

NeuterSingularDualPlural
Nominativeśabdābhivaham śabdābhivahe śabdābhivahāni
Vocativeśabdābhivaha śabdābhivahe śabdābhivahāni
Accusativeśabdābhivaham śabdābhivahe śabdābhivahāni
Instrumentalśabdābhivahena śabdābhivahābhyām śabdābhivahaiḥ
Dativeśabdābhivahāya śabdābhivahābhyām śabdābhivahebhyaḥ
Ablativeśabdābhivahāt śabdābhivahābhyām śabdābhivahebhyaḥ
Genitiveśabdābhivahasya śabdābhivahayoḥ śabdābhivahānām
Locativeśabdābhivahe śabdābhivahayoḥ śabdābhivaheṣu

Compound śabdābhivaha -

Adverb -śabdābhivaham -śabdābhivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria