Declension table of ?śabarāla

Deva

MasculineSingularDualPlural
Nominativeśabarālaḥ śabarālau śabarālāḥ
Vocativeśabarāla śabarālau śabarālāḥ
Accusativeśabarālam śabarālau śabarālān
Instrumentalśabarālena śabarālābhyām śabarālaiḥ śabarālebhiḥ
Dativeśabarālāya śabarālābhyām śabarālebhyaḥ
Ablativeśabarālāt śabarālābhyām śabarālebhyaḥ
Genitiveśabarālasya śabarālayoḥ śabarālānām
Locativeśabarāle śabarālayoḥ śabarāleṣu

Compound śabarāla -

Adverb -śabarālam -śabarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria