Declension table of ?śāśvatendra

Deva

MasculineSingularDualPlural
Nominativeśāśvatendraḥ śāśvatendrau śāśvatendrāḥ
Vocativeśāśvatendra śāśvatendrau śāśvatendrāḥ
Accusativeśāśvatendram śāśvatendrau śāśvatendrān
Instrumentalśāśvatendreṇa śāśvatendrābhyām śāśvatendraiḥ śāśvatendrebhiḥ
Dativeśāśvatendrāya śāśvatendrābhyām śāśvatendrebhyaḥ
Ablativeśāśvatendrāt śāśvatendrābhyām śāśvatendrebhyaḥ
Genitiveśāśvatendrasya śāśvatendrayoḥ śāśvatendrāṇām
Locativeśāśvatendre śāśvatendrayoḥ śāśvatendreṣu

Compound śāśvatendra -

Adverb -śāśvatendram -śāśvatendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria