Declension table of ?śāśvatamandira

Deva

NeuterSingularDualPlural
Nominativeśāśvatamandiram śāśvatamandire śāśvatamandirāṇi
Vocativeśāśvatamandira śāśvatamandire śāśvatamandirāṇi
Accusativeśāśvatamandiram śāśvatamandire śāśvatamandirāṇi
Instrumentalśāśvatamandireṇa śāśvatamandirābhyām śāśvatamandiraiḥ
Dativeśāśvatamandirāya śāśvatamandirābhyām śāśvatamandirebhyaḥ
Ablativeśāśvatamandirāt śāśvatamandirābhyām śāśvatamandirebhyaḥ
Genitiveśāśvatamandirasya śāśvatamandirayoḥ śāśvatamandirāṇām
Locativeśāśvatamandire śāśvatamandirayoḥ śāśvatamandireṣu

Compound śāśvatamandira -

Adverb -śāśvatamandiram -śāśvatamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria