Declension table of ?śāśādanakā

Deva

FeminineSingularDualPlural
Nominativeśāśādanakā śāśādanake śāśādanakāḥ
Vocativeśāśādanake śāśādanake śāśādanakāḥ
Accusativeśāśādanakām śāśādanake śāśādanakāḥ
Instrumentalśāśādanakayā śāśādanakābhyām śāśādanakābhiḥ
Dativeśāśādanakāyai śāśādanakābhyām śāśādanakābhyaḥ
Ablativeśāśādanakāyāḥ śāśādanakābhyām śāśādanakābhyaḥ
Genitiveśāśādanakāyāḥ śāśādanakayoḥ śāśādanakānām
Locativeśāśādanakāyām śāśādanakayoḥ śāśādanakāsu

Adverb -śāśādanakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria