Declension table of ?śāstravyutpatti

Deva

FeminineSingularDualPlural
Nominativeśāstravyutpattiḥ śāstravyutpattī śāstravyutpattayaḥ
Vocativeśāstravyutpatte śāstravyutpattī śāstravyutpattayaḥ
Accusativeśāstravyutpattim śāstravyutpattī śāstravyutpattīḥ
Instrumentalśāstravyutpattyā śāstravyutpattibhyām śāstravyutpattibhiḥ
Dativeśāstravyutpattyai śāstravyutpattaye śāstravyutpattibhyām śāstravyutpattibhyaḥ
Ablativeśāstravyutpattyāḥ śāstravyutpatteḥ śāstravyutpattibhyām śāstravyutpattibhyaḥ
Genitiveśāstravyutpattyāḥ śāstravyutpatteḥ śāstravyutpattyoḥ śāstravyutpattīnām
Locativeśāstravyutpattyām śāstravyutpattau śāstravyutpattyoḥ śāstravyutpattiṣu

Compound śāstravyutpatti -

Adverb -śāstravyutpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria