Declension table of ?śāstravipratiṣiddhā

Deva

FeminineSingularDualPlural
Nominativeśāstravipratiṣiddhā śāstravipratiṣiddhe śāstravipratiṣiddhāḥ
Vocativeśāstravipratiṣiddhe śāstravipratiṣiddhe śāstravipratiṣiddhāḥ
Accusativeśāstravipratiṣiddhām śāstravipratiṣiddhe śāstravipratiṣiddhāḥ
Instrumentalśāstravipratiṣiddhayā śāstravipratiṣiddhābhyām śāstravipratiṣiddhābhiḥ
Dativeśāstravipratiṣiddhāyai śāstravipratiṣiddhābhyām śāstravipratiṣiddhābhyaḥ
Ablativeśāstravipratiṣiddhāyāḥ śāstravipratiṣiddhābhyām śāstravipratiṣiddhābhyaḥ
Genitiveśāstravipratiṣiddhāyāḥ śāstravipratiṣiddhayoḥ śāstravipratiṣiddhānām
Locativeśāstravipratiṣiddhāyām śāstravipratiṣiddhayoḥ śāstravipratiṣiddhāsu

Adverb -śāstravipratiṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria