Declension table of ?śāstravipratiṣiddha

Deva

NeuterSingularDualPlural
Nominativeśāstravipratiṣiddham śāstravipratiṣiddhe śāstravipratiṣiddhāni
Vocativeśāstravipratiṣiddha śāstravipratiṣiddhe śāstravipratiṣiddhāni
Accusativeśāstravipratiṣiddham śāstravipratiṣiddhe śāstravipratiṣiddhāni
Instrumentalśāstravipratiṣiddhena śāstravipratiṣiddhābhyām śāstravipratiṣiddhaiḥ
Dativeśāstravipratiṣiddhāya śāstravipratiṣiddhābhyām śāstravipratiṣiddhebhyaḥ
Ablativeśāstravipratiṣiddhāt śāstravipratiṣiddhābhyām śāstravipratiṣiddhebhyaḥ
Genitiveśāstravipratiṣiddhasya śāstravipratiṣiddhayoḥ śāstravipratiṣiddhānām
Locativeśāstravipratiṣiddhe śāstravipratiṣiddhayoḥ śāstravipratiṣiddheṣu

Compound śāstravipratiṣiddha -

Adverb -śāstravipratiṣiddham -śāstravipratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria