Declension table of ?śāstravidhi

Deva

MasculineSingularDualPlural
Nominativeśāstravidhiḥ śāstravidhī śāstravidhayaḥ
Vocativeśāstravidhe śāstravidhī śāstravidhayaḥ
Accusativeśāstravidhim śāstravidhī śāstravidhīn
Instrumentalśāstravidhinā śāstravidhibhyām śāstravidhibhiḥ
Dativeśāstravidhaye śāstravidhibhyām śāstravidhibhyaḥ
Ablativeśāstravidheḥ śāstravidhibhyām śāstravidhibhyaḥ
Genitiveśāstravidheḥ śāstravidhyoḥ śāstravidhīnām
Locativeśāstravidhau śāstravidhyoḥ śāstravidhiṣu

Compound śāstravidhi -

Adverb -śāstravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria