Declension table of ?śāstravidhānokta

Deva

NeuterSingularDualPlural
Nominativeśāstravidhānoktam śāstravidhānokte śāstravidhānoktāni
Vocativeśāstravidhānokta śāstravidhānokte śāstravidhānoktāni
Accusativeśāstravidhānoktam śāstravidhānokte śāstravidhānoktāni
Instrumentalśāstravidhānoktena śāstravidhānoktābhyām śāstravidhānoktaiḥ
Dativeśāstravidhānoktāya śāstravidhānoktābhyām śāstravidhānoktebhyaḥ
Ablativeśāstravidhānoktāt śāstravidhānoktābhyām śāstravidhānoktebhyaḥ
Genitiveśāstravidhānoktasya śāstravidhānoktayoḥ śāstravidhānoktānām
Locativeśāstravidhānokte śāstravidhānoktayoḥ śāstravidhānokteṣu

Compound śāstravidhānokta -

Adverb -śāstravidhānoktam -śāstravidhānoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria