Declension table of ?śāstravidhānokta

Deva

MasculineSingularDualPlural
Nominativeśāstravidhānoktaḥ śāstravidhānoktau śāstravidhānoktāḥ
Vocativeśāstravidhānokta śāstravidhānoktau śāstravidhānoktāḥ
Accusativeśāstravidhānoktam śāstravidhānoktau śāstravidhānoktān
Instrumentalśāstravidhānoktena śāstravidhānoktābhyām śāstravidhānoktaiḥ śāstravidhānoktebhiḥ
Dativeśāstravidhānoktāya śāstravidhānoktābhyām śāstravidhānoktebhyaḥ
Ablativeśāstravidhānoktāt śāstravidhānoktābhyām śāstravidhānoktebhyaḥ
Genitiveśāstravidhānoktasya śāstravidhānoktayoḥ śāstravidhānoktānām
Locativeśāstravidhānokte śāstravidhānoktayoḥ śāstravidhānokteṣu

Compound śāstravidhānokta -

Adverb -śāstravidhānoktam -śāstravidhānoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria