Declension table of ?śāstravidhāna

Deva

NeuterSingularDualPlural
Nominativeśāstravidhānam śāstravidhāne śāstravidhānāni
Vocativeśāstravidhāna śāstravidhāne śāstravidhānāni
Accusativeśāstravidhānam śāstravidhāne śāstravidhānāni
Instrumentalśāstravidhānena śāstravidhānābhyām śāstravidhānaiḥ
Dativeśāstravidhānāya śāstravidhānābhyām śāstravidhānebhyaḥ
Ablativeśāstravidhānāt śāstravidhānābhyām śāstravidhānebhyaḥ
Genitiveśāstravidhānasya śāstravidhānayoḥ śāstravidhānānām
Locativeśāstravidhāne śāstravidhānayoḥ śāstravidhāneṣu

Compound śāstravidhāna -

Adverb -śāstravidhānam -śāstravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria