Declension table of ?śāstravādin

Deva

MasculineSingularDualPlural
Nominativeśāstravādī śāstravādinau śāstravādinaḥ
Vocativeśāstravādin śāstravādinau śāstravādinaḥ
Accusativeśāstravādinam śāstravādinau śāstravādinaḥ
Instrumentalśāstravādinā śāstravādibhyām śāstravādibhiḥ
Dativeśāstravādine śāstravādibhyām śāstravādibhyaḥ
Ablativeśāstravādinaḥ śāstravādibhyām śāstravādibhyaḥ
Genitiveśāstravādinaḥ śāstravādinoḥ śāstravādinām
Locativeśāstravādini śāstravādinoḥ śāstravādiṣu

Compound śāstravādi -

Adverb -śāstravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria