Declension table of ?śāstraugha

Deva

MasculineSingularDualPlural
Nominativeśāstraughaḥ śāstraughau śāstraughāḥ
Vocativeśāstraugha śāstraughau śāstraughāḥ
Accusativeśāstraugham śāstraughau śāstraughān
Instrumentalśāstraugheṇa śāstraughābhyām śāstraughaiḥ śāstraughebhiḥ
Dativeśāstraughāya śāstraughābhyām śāstraughebhyaḥ
Ablativeśāstraughāt śāstraughābhyām śāstraughebhyaḥ
Genitiveśāstraughasya śāstraughayoḥ śāstraughāṇām
Locativeśāstraughe śāstraughayoḥ śāstraugheṣu

Compound śāstraugha -

Adverb -śāstraugham -śāstraughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria