Declension table of ?śāstrajñāna

Deva

NeuterSingularDualPlural
Nominativeśāstrajñānam śāstrajñāne śāstrajñānāni
Vocativeśāstrajñāna śāstrajñāne śāstrajñānāni
Accusativeśāstrajñānam śāstrajñāne śāstrajñānāni
Instrumentalśāstrajñānena śāstrajñānābhyām śāstrajñānaiḥ
Dativeśāstrajñānāya śāstrajñānābhyām śāstrajñānebhyaḥ
Ablativeśāstrajñānāt śāstrajñānābhyām śāstrajñānebhyaḥ
Genitiveśāstrajñānasya śāstrajñānayoḥ śāstrajñānānām
Locativeśāstrajñāne śāstrajñānayoḥ śāstrajñāneṣu

Compound śāstrajñāna -

Adverb -śāstrajñānam -śāstrajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria