Declension table of ?śāstragaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśāstragaṇḍaḥ śāstragaṇḍau śāstragaṇḍāḥ
Vocativeśāstragaṇḍa śāstragaṇḍau śāstragaṇḍāḥ
Accusativeśāstragaṇḍam śāstragaṇḍau śāstragaṇḍān
Instrumentalśāstragaṇḍena śāstragaṇḍābhyām śāstragaṇḍaiḥ śāstragaṇḍebhiḥ
Dativeśāstragaṇḍāya śāstragaṇḍābhyām śāstragaṇḍebhyaḥ
Ablativeśāstragaṇḍāt śāstragaṇḍābhyām śāstragaṇḍebhyaḥ
Genitiveśāstragaṇḍasya śāstragaṇḍayoḥ śāstragaṇḍānām
Locativeśāstragaṇḍe śāstragaṇḍayoḥ śāstragaṇḍeṣu

Compound śāstragaṇḍa -

Adverb -śāstragaṇḍam -śāstragaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria