Declension table of ?śāstradīpārthasāra

Deva

MasculineSingularDualPlural
Nominativeśāstradīpārthasāraḥ śāstradīpārthasārau śāstradīpārthasārāḥ
Vocativeśāstradīpārthasāra śāstradīpārthasārau śāstradīpārthasārāḥ
Accusativeśāstradīpārthasāram śāstradīpārthasārau śāstradīpārthasārān
Instrumentalśāstradīpārthasāreṇa śāstradīpārthasārābhyām śāstradīpārthasāraiḥ śāstradīpārthasārebhiḥ
Dativeśāstradīpārthasārāya śāstradīpārthasārābhyām śāstradīpārthasārebhyaḥ
Ablativeśāstradīpārthasārāt śāstradīpārthasārābhyām śāstradīpārthasārebhyaḥ
Genitiveśāstradīpārthasārasya śāstradīpārthasārayoḥ śāstradīpārthasārāṇām
Locativeśāstradīpārthasāre śāstradīpārthasārayoḥ śāstradīpārthasāreṣu

Compound śāstradīpārthasāra -

Adverb -śāstradīpārthasāram -śāstradīpārthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria