Declension table of ?śāstradarśana

Deva

NeuterSingularDualPlural
Nominativeśāstradarśanam śāstradarśane śāstradarśanāni
Vocativeśāstradarśana śāstradarśane śāstradarśanāni
Accusativeśāstradarśanam śāstradarśane śāstradarśanāni
Instrumentalśāstradarśanena śāstradarśanābhyām śāstradarśanaiḥ
Dativeśāstradarśanāya śāstradarśanābhyām śāstradarśanebhyaḥ
Ablativeśāstradarśanāt śāstradarśanābhyām śāstradarśanebhyaḥ
Genitiveśāstradarśanasya śāstradarśanayoḥ śāstradarśanānām
Locativeśāstradarśane śāstradarśanayoḥ śāstradarśaneṣu

Compound śāstradarśana -

Adverb -śāstradarśanam -śāstradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria