Declension table of ?śāstradṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeśāstradṛṣṭiḥ śāstradṛṣṭī śāstradṛṣṭayaḥ
Vocativeśāstradṛṣṭe śāstradṛṣṭī śāstradṛṣṭayaḥ
Accusativeśāstradṛṣṭim śāstradṛṣṭī śāstradṛṣṭīn
Instrumentalśāstradṛṣṭinā śāstradṛṣṭibhyām śāstradṛṣṭibhiḥ
Dativeśāstradṛṣṭaye śāstradṛṣṭibhyām śāstradṛṣṭibhyaḥ
Ablativeśāstradṛṣṭeḥ śāstradṛṣṭibhyām śāstradṛṣṭibhyaḥ
Genitiveśāstradṛṣṭeḥ śāstradṛṣṭyoḥ śāstradṛṣṭīnām
Locativeśāstradṛṣṭau śāstradṛṣṭyoḥ śāstradṛṣṭiṣu

Compound śāstradṛṣṭi -

Adverb -śāstradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria