Declension table of ?śāstracāraṇa

Deva

NeuterSingularDualPlural
Nominativeśāstracāraṇam śāstracāraṇe śāstracāraṇāni
Vocativeśāstracāraṇa śāstracāraṇe śāstracāraṇāni
Accusativeśāstracāraṇam śāstracāraṇe śāstracāraṇāni
Instrumentalśāstracāraṇena śāstracāraṇābhyām śāstracāraṇaiḥ
Dativeśāstracāraṇāya śāstracāraṇābhyām śāstracāraṇebhyaḥ
Ablativeśāstracāraṇāt śāstracāraṇābhyām śāstracāraṇebhyaḥ
Genitiveśāstracāraṇasya śāstracāraṇayoḥ śāstracāraṇānām
Locativeśāstracāraṇe śāstracāraṇayoḥ śāstracāraṇeṣu

Compound śāstracāraṇa -

Adverb -śāstracāraṇam -śāstracāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria